सुबन्तावली ?सौवर्चनस

Roma

पुमान्एकद्विबहु
प्रथमासौवर्चनसः सौवर्चनसौ सौवर्चनसाः
सम्बोधनम्सौवर्चनस सौवर्चनसौ सौवर्चनसाः
द्वितीयासौवर्चनसम् सौवर्चनसौ सौवर्चनसान्
तृतीयासौवर्चनसेन सौवर्चनसाभ्याम् सौवर्चनसैः सौवर्चनसेभिः
चतुर्थीसौवर्चनसाय सौवर्चनसाभ्याम् सौवर्चनसेभ्यः
पञ्चमीसौवर्चनसात् सौवर्चनसाभ्याम् सौवर्चनसेभ्यः
षष्ठीसौवर्चनसस्य सौवर्चनसयोः सौवर्चनसानाम्
सप्तमीसौवर्चनसे सौवर्चनसयोः सौवर्चनसेषु

समास सौवर्चनस

अव्यय ॰सौवर्चनसम् ॰सौवर्चनसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria