सुबन्तावली ?सत्यकारुण्यवेदिनी

Roma

स्त्रीएकद्विबहु
प्रथमासत्यकारुण्यवेदिनी सत्यकारुण्यवेदिन्यौ सत्यकारुण्यवेदिन्यः
सम्बोधनम्सत्यकारुण्यवेदिनि सत्यकारुण्यवेदिन्यौ सत्यकारुण्यवेदिन्यः
द्वितीयासत्यकारुण्यवेदिनीम् सत्यकारुण्यवेदिन्यौ सत्यकारुण्यवेदिनीः
तृतीयासत्यकारुण्यवेदिन्या सत्यकारुण्यवेदिनीभ्याम् सत्यकारुण्यवेदिनीभिः
चतुर्थीसत्यकारुण्यवेदिन्यै सत्यकारुण्यवेदिनीभ्याम् सत्यकारुण्यवेदिनीभ्यः
पञ्चमीसत्यकारुण्यवेदिन्याः सत्यकारुण्यवेदिनीभ्याम् सत्यकारुण्यवेदिनीभ्यः
षष्ठीसत्यकारुण्यवेदिन्याः सत्यकारुण्यवेदिन्योः सत्यकारुण्यवेदिनीनाम्
सप्तमीसत्यकारुण्यवेदिन्याम् सत्यकारुण्यवेदिन्योः सत्यकारुण्यवेदिनीषु

समास सत्यकारुण्यवेदिनि सत्यकारुण्यवेदिनी

अव्यय ॰सत्यकारुण्यवेदिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria