सुबन्तावली ?सत्यानन्दपरमहंसपरिव्राजक

Roma

पुमान्एकद्विबहु
प्रथमासत्यानन्दपरमहंसपरिव्राजकः सत्यानन्दपरमहंसपरिव्राजकौ सत्यानन्दपरमहंसपरिव्राजकाः
सम्बोधनम्सत्यानन्दपरमहंसपरिव्राजक सत्यानन्दपरमहंसपरिव्राजकौ सत्यानन्दपरमहंसपरिव्राजकाः
द्वितीयासत्यानन्दपरमहंसपरिव्राजकम् सत्यानन्दपरमहंसपरिव्राजकौ सत्यानन्दपरमहंसपरिव्राजकान्
तृतीयासत्यानन्दपरमहंसपरिव्राजकेन सत्यानन्दपरमहंसपरिव्राजकाभ्याम् सत्यानन्दपरमहंसपरिव्राजकैः सत्यानन्दपरमहंसपरिव्राजकेभिः
चतुर्थीसत्यानन्दपरमहंसपरिव्राजकाय सत्यानन्दपरमहंसपरिव्राजकाभ्याम् सत्यानन्दपरमहंसपरिव्राजकेभ्यः
पञ्चमीसत्यानन्दपरमहंसपरिव्राजकात् सत्यानन्दपरमहंसपरिव्राजकाभ्याम् सत्यानन्दपरमहंसपरिव्राजकेभ्यः
षष्ठीसत्यानन्दपरमहंसपरिव्राजकस्य सत्यानन्दपरमहंसपरिव्राजकयोः सत्यानन्दपरमहंसपरिव्राजकानाम्
सप्तमीसत्यानन्दपरमहंसपरिव्राजके सत्यानन्दपरमहंसपरिव्राजकयोः सत्यानन्दपरमहंसपरिव्राजकेषु

समास सत्यानन्दपरमहंसपरिव्राजक

अव्यय ॰सत्यानन्दपरमहंसपरिव्राजकम् ॰सत्यानन्दपरमहंसपरिव्राजकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria