सुबन्तावली ?सत्त्वानुरूप

Roma

पुमान्एकद्विबहु
प्रथमासत्त्वानुरूपः सत्त्वानुरूपौ सत्त्वानुरूपाः
सम्बोधनम्सत्त्वानुरूप सत्त्वानुरूपौ सत्त्वानुरूपाः
द्वितीयासत्त्वानुरूपम् सत्त्वानुरूपौ सत्त्वानुरूपान्
तृतीयासत्त्वानुरूपेण सत्त्वानुरूपाभ्याम् सत्त्वानुरूपैः सत्त्वानुरूपेभिः
चतुर्थीसत्त्वानुरूपाय सत्त्वानुरूपाभ्याम् सत्त्वानुरूपेभ्यः
पञ्चमीसत्त्वानुरूपात् सत्त्वानुरूपाभ्याम् सत्त्वानुरूपेभ्यः
षष्ठीसत्त्वानुरूपस्य सत्त्वानुरूपयोः सत्त्वानुरूपाणाम्
सप्तमीसत्त्वानुरूपे सत्त्वानुरूपयोः सत्त्वानुरूपेषु

समास सत्त्वानुरूप

अव्यय ॰सत्त्वानुरूपम् ॰सत्त्वानुरूपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria