सुबन्तावली ?सत्प्रतिपक्षसिद्धान्तग्रन्थटीका

Roma

स्त्रीएकद्विबहु
प्रथमासत्प्रतिपक्षसिद्धान्तग्रन्थटीका सत्प्रतिपक्षसिद्धान्तग्रन्थटीके सत्प्रतिपक्षसिद्धान्तग्रन्थटीकाः
सम्बोधनम्सत्प्रतिपक्षसिद्धान्तग्रन्थटीके सत्प्रतिपक्षसिद्धान्तग्रन्थटीके सत्प्रतिपक्षसिद्धान्तग्रन्थटीकाः
द्वितीयासत्प्रतिपक्षसिद्धान्तग्रन्थटीकाम् सत्प्रतिपक्षसिद्धान्तग्रन्थटीके सत्प्रतिपक्षसिद्धान्तग्रन्थटीकाः
तृतीयासत्प्रतिपक्षसिद्धान्तग्रन्थटीकया सत्प्रतिपक्षसिद्धान्तग्रन्थटीकाभ्याम् सत्प्रतिपक्षसिद्धान्तग्रन्थटीकाभिः
चतुर्थीसत्प्रतिपक्षसिद्धान्तग्रन्थटीकायै सत्प्रतिपक्षसिद्धान्तग्रन्थटीकाभ्याम् सत्प्रतिपक्षसिद्धान्तग्रन्थटीकाभ्यः
पञ्चमीसत्प्रतिपक्षसिद्धान्तग्रन्थटीकायाः सत्प्रतिपक्षसिद्धान्तग्रन्थटीकाभ्याम् सत्प्रतिपक्षसिद्धान्तग्रन्थटीकाभ्यः
षष्ठीसत्प्रतिपक्षसिद्धान्तग्रन्थटीकायाः सत्प्रतिपक्षसिद्धान्तग्रन्थटीकयोः सत्प्रतिपक्षसिद्धान्तग्रन्थटीकानाम्
सप्तमीसत्प्रतिपक्षसिद्धान्तग्रन्थटीकायाम् सत्प्रतिपक्षसिद्धान्तग्रन्थटीकयोः सत्प्रतिपक्षसिद्धान्तग्रन्थटीकासु

अव्यय ॰सत्प्रतिपक्षसिद्धान्तग्रन्थटीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria