Declension table of ?sasvaṅgvas

Deva

MasculineSingularDualPlural
Nominativesasvaṅgvān sasvaṅgvāṃsau sasvaṅgvāṃsaḥ
Vocativesasvaṅgvan sasvaṅgvāṃsau sasvaṅgvāṃsaḥ
Accusativesasvaṅgvāṃsam sasvaṅgvāṃsau sasvaṅguṣaḥ
Instrumentalsasvaṅguṣā sasvaṅgvadbhyām sasvaṅgvadbhiḥ
Dativesasvaṅguṣe sasvaṅgvadbhyām sasvaṅgvadbhyaḥ
Ablativesasvaṅguṣaḥ sasvaṅgvadbhyām sasvaṅgvadbhyaḥ
Genitivesasvaṅguṣaḥ sasvaṅguṣoḥ sasvaṅguṣām
Locativesasvaṅguṣi sasvaṅguṣoḥ sasvaṅgvatsu

Compound sasvaṅgvat -

Adverb -sasvaṅgvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria