Declension table of ?sasarbāṇa

Deva

MasculineSingularDualPlural
Nominativesasarbāṇaḥ sasarbāṇau sasarbāṇāḥ
Vocativesasarbāṇa sasarbāṇau sasarbāṇāḥ
Accusativesasarbāṇam sasarbāṇau sasarbāṇān
Instrumentalsasarbāṇena sasarbāṇābhyām sasarbāṇaiḥ sasarbāṇebhiḥ
Dativesasarbāṇāya sasarbāṇābhyām sasarbāṇebhyaḥ
Ablativesasarbāṇāt sasarbāṇābhyām sasarbāṇebhyaḥ
Genitivesasarbāṇasya sasarbāṇayoḥ sasarbāṇānām
Locativesasarbāṇe sasarbāṇayoḥ sasarbāṇeṣu

Compound sasarbāṇa -

Adverb -sasarbāṇam -sasarbāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria