सुबन्तावली ?ससखीका

Roma

स्त्रीएकद्विबहु
प्रथमाससखीका ससखीके ससखीकाः
सम्बोधनम्ससखीके ससखीके ससखीकाः
द्वितीयाससखीकाम् ससखीके ससखीकाः
तृतीयाससखीकया ससखीकाभ्याम् ससखीकाभिः
चतुर्थीससखीकायै ससखीकाभ्याम् ससखीकाभ्यः
पञ्चमीससखीकायाः ससखीकाभ्याम् ससखीकाभ्यः
षष्ठीससखीकायाः ससखीकयोः ससखीकानाम्
सप्तमीससखीकायाम् ससखीकयोः ससखीकासु

अव्यय ॰ससखीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria