Declension table of ?sasajjuṣī

Deva

FeminineSingularDualPlural
Nominativesasajjuṣī sasajjuṣyau sasajjuṣyaḥ
Vocativesasajjuṣi sasajjuṣyau sasajjuṣyaḥ
Accusativesasajjuṣīm sasajjuṣyau sasajjuṣīḥ
Instrumentalsasajjuṣyā sasajjuṣībhyām sasajjuṣībhiḥ
Dativesasajjuṣyai sasajjuṣībhyām sasajjuṣībhyaḥ
Ablativesasajjuṣyāḥ sasajjuṣībhyām sasajjuṣībhyaḥ
Genitivesasajjuṣyāḥ sasajjuṣyoḥ sasajjuṣīṇām
Locativesasajjuṣyām sasajjuṣyoḥ sasajjuṣīṣu

Compound sasajjuṣi - sasajjuṣī -

Adverb -sasajjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria