सुबन्तावली ?सर्वशोकविनाशिन्

Roma

पुमान्एकद्विबहु
प्रथमासर्वशोकविनाशी सर्वशोकविनाशिनौ सर्वशोकविनाशिनः
सम्बोधनम्सर्वशोकविनाशिन् सर्वशोकविनाशिनौ सर्वशोकविनाशिनः
द्वितीयासर्वशोकविनाशिनम् सर्वशोकविनाशिनौ सर्वशोकविनाशिनः
तृतीयासर्वशोकविनाशिना सर्वशोकविनाशिभ्याम् सर्वशोकविनाशिभिः
चतुर्थीसर्वशोकविनाशिने सर्वशोकविनाशिभ्याम् सर्वशोकविनाशिभ्यः
पञ्चमीसर्वशोकविनाशिनः सर्वशोकविनाशिभ्याम् सर्वशोकविनाशिभ्यः
षष्ठीसर्वशोकविनाशिनः सर्वशोकविनाशिनोः सर्वशोकविनाशिनाम्
सप्तमीसर्वशोकविनाशिनि सर्वशोकविनाशिनोः सर्वशोकविनाशिषु

समास सर्वशोकविनाशि

अव्यय ॰सर्वशोकविनाशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria