सुबन्तावली ?सर्वशक्

Roma

पुमान्एकद्विबहु
प्रथमासर्वशक् सर्वशकौ सर्वशकः
सम्बोधनम्सर्वशक् सर्वशकौ सर्वशकः
द्वितीयासर्वशकम् सर्वशकौ सर्वशकः
तृतीयासर्वशका सर्वशग्भ्याम् सर्वशग्भिः
चतुर्थीसर्वशके सर्वशग्भ्याम् सर्वशग्भ्यः
पञ्चमीसर्वशकः सर्वशग्भ्याम् सर्वशग्भ्यः
षष्ठीसर्वशकः सर्वशकोः सर्वशकाम्
सप्तमीसर्वशकि सर्वशकोः सर्वशक्षु

समास सर्वशक्

अव्यय ॰सर्वशक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria