सुबन्तावली ?सर्वविख्यात

Roma

पुमान्एकद्विबहु
प्रथमासर्वविख्यातः सर्वविख्यातौ सर्वविख्याताः
सम्बोधनम्सर्वविख्यात सर्वविख्यातौ सर्वविख्याताः
द्वितीयासर्वविख्यातम् सर्वविख्यातौ सर्वविख्यातान्
तृतीयासर्वविख्यातेन सर्वविख्याताभ्याम् सर्वविख्यातैः सर्वविख्यातेभिः
चतुर्थीसर्वविख्याताय सर्वविख्याताभ्याम् सर्वविख्यातेभ्यः
पञ्चमीसर्वविख्यातात् सर्वविख्याताभ्याम् सर्वविख्यातेभ्यः
षष्ठीसर्वविख्यातस्य सर्वविख्यातयोः सर्वविख्यातानाम्
सप्तमीसर्वविख्याते सर्वविख्यातयोः सर्वविख्यातेषु

समास सर्वविख्यात

अव्यय ॰सर्वविख्यातम् ॰सर्वविख्यातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria