सुबन्तावली ?सर्वविज्ञानिन्

Roma

पुमान्एकद्विबहु
प्रथमासर्वविज्ञानी सर्वविज्ञानिनौ सर्वविज्ञानिनः
सम्बोधनम्सर्वविज्ञानिन् सर्वविज्ञानिनौ सर्वविज्ञानिनः
द्वितीयासर्वविज्ञानिनम् सर्वविज्ञानिनौ सर्वविज्ञानिनः
तृतीयासर्वविज्ञानिना सर्वविज्ञानिभ्याम् सर्वविज्ञानिभिः
चतुर्थीसर्वविज्ञानिने सर्वविज्ञानिभ्याम् सर्वविज्ञानिभ्यः
पञ्चमीसर्वविज्ञानिनः सर्वविज्ञानिभ्याम् सर्वविज्ञानिभ्यः
षष्ठीसर्वविज्ञानिनः सर्वविज्ञानिनोः सर्वविज्ञानिनाम्
सप्तमीसर्वविज्ञानिनि सर्वविज्ञानिनोः सर्वविज्ञानिषु

समास सर्वविज्ञानि

अव्यय ॰सर्वविज्ञानि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria