सुबन्तावली ?सर्वौषधिनिष्यन्दा

Roma

स्त्रीएकद्विबहु
प्रथमासर्वौषधिनिष्यन्दा सर्वौषधिनिष्यन्दे सर्वौषधिनिष्यन्दाः
सम्बोधनम्सर्वौषधिनिष्यन्दे सर्वौषधिनिष्यन्दे सर्वौषधिनिष्यन्दाः
द्वितीयासर्वौषधिनिष्यन्दाम् सर्वौषधिनिष्यन्दे सर्वौषधिनिष्यन्दाः
तृतीयासर्वौषधिनिष्यन्दया सर्वौषधिनिष्यन्दाभ्याम् सर्वौषधिनिष्यन्दाभिः
चतुर्थीसर्वौषधिनिष्यन्दायै सर्वौषधिनिष्यन्दाभ्याम् सर्वौषधिनिष्यन्दाभ्यः
पञ्चमीसर्वौषधिनिष्यन्दायाः सर्वौषधिनिष्यन्दाभ्याम् सर्वौषधिनिष्यन्दाभ्यः
षष्ठीसर्वौषधिनिष्यन्दायाः सर्वौषधिनिष्यन्दयोः सर्वौषधिनिष्यन्दानाम्
सप्तमीसर्वौषधिनिष्यन्दायाम् सर्वौषधिनिष्यन्दयोः सर्वौषधिनिष्यन्दासु

अव्यय ॰सर्वौषधिनिष्यन्दम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria