सुबन्तावली ?सर्वतोदिक्क

Roma

पुमान्एकद्विबहु
प्रथमासर्वतोदिक्कः सर्वतोदिक्कौ सर्वतोदिक्काः
सम्बोधनम्सर्वतोदिक्क सर्वतोदिक्कौ सर्वतोदिक्काः
द्वितीयासर्वतोदिक्कम् सर्वतोदिक्कौ सर्वतोदिक्कान्
तृतीयासर्वतोदिक्केन सर्वतोदिक्काभ्याम् सर्वतोदिक्कैः सर्वतोदिक्केभिः
चतुर्थीसर्वतोदिक्काय सर्वतोदिक्काभ्याम् सर्वतोदिक्केभ्यः
पञ्चमीसर्वतोदिक्कात् सर्वतोदिक्काभ्याम् सर्वतोदिक्केभ्यः
षष्ठीसर्वतोदिक्कस्य सर्वतोदिक्कयोः सर्वतोदिक्कानाम्
सप्तमीसर्वतोदिक्के सर्वतोदिक्कयोः सर्वतोदिक्केषु

समास सर्वतोदिक्क

अव्यय ॰सर्वतोदिक्कम् ॰सर्वतोदिक्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria