सुबन्तावली ?सर्वतन्त्रमय

Roma

पुमान्एकद्विबहु
प्रथमासर्वतन्त्रमयः सर्वतन्त्रमयौ सर्वतन्त्रमयाः
सम्बोधनम्सर्वतन्त्रमय सर्वतन्त्रमयौ सर्वतन्त्रमयाः
द्वितीयासर्वतन्त्रमयम् सर्वतन्त्रमयौ सर्वतन्त्रमयान्
तृतीयासर्वतन्त्रमयेण सर्वतन्त्रमयाभ्याम् सर्वतन्त्रमयैः सर्वतन्त्रमयेभिः
चतुर्थीसर्वतन्त्रमयाय सर्वतन्त्रमयाभ्याम् सर्वतन्त्रमयेभ्यः
पञ्चमीसर्वतन्त्रमयात् सर्वतन्त्रमयाभ्याम् सर्वतन्त्रमयेभ्यः
षष्ठीसर्वतन्त्रमयस्य सर्वतन्त्रमययोः सर्वतन्त्रमयाणाम्
सप्तमीसर्वतन्त्रमये सर्वतन्त्रमययोः सर्वतन्त्रमयेषु

समास सर्वतन्त्रमय

अव्यय ॰सर्वतन्त्रमयम् ॰सर्वतन्त्रमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria