सुबन्तावली ?सर्वसस्यवत्

Roma

पुमान्एकद्विबहु
प्रथमासर्वसस्यवान् सर्वसस्यवन्तौ सर्वसस्यवन्तः
सम्बोधनम्सर्वसस्यवन् सर्वसस्यवन्तौ सर्वसस्यवन्तः
द्वितीयासर्वसस्यवन्तम् सर्वसस्यवन्तौ सर्वसस्यवतः
तृतीयासर्वसस्यवता सर्वसस्यवद्भ्याम् सर्वसस्यवद्भिः
चतुर्थीसर्वसस्यवते सर्वसस्यवद्भ्याम् सर्वसस्यवद्भ्यः
पञ्चमीसर्वसस्यवतः सर्वसस्यवद्भ्याम् सर्वसस्यवद्भ्यः
षष्ठीसर्वसस्यवतः सर्वसस्यवतोः सर्वसस्यवताम्
सप्तमीसर्वसस्यवति सर्वसस्यवतोः सर्वसस्यवत्सु

समास सर्वसस्यवत्

अव्यय ॰सर्वसस्यवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria