सुबन्तावली ?सर्वसामान्य

Roma

पुमान्एकद्विबहु
प्रथमासर्वसामान्यः सर्वसामान्यौ सर्वसामान्याः
सम्बोधनम्सर्वसामान्य सर्वसामान्यौ सर्वसामान्याः
द्वितीयासर्वसामान्यम् सर्वसामान्यौ सर्वसामान्यान्
तृतीयासर्वसामान्येन सर्वसामान्याभ्याम् सर्वसामान्यैः सर्वसामान्येभिः
चतुर्थीसर्वसामान्याय सर्वसामान्याभ्याम् सर्वसामान्येभ्यः
पञ्चमीसर्वसामान्यात् सर्वसामान्याभ्याम् सर्वसामान्येभ्यः
षष्ठीसर्वसामान्यस्य सर्वसामान्ययोः सर्वसामान्यानाम्
सप्तमीसर्वसामान्ये सर्वसामान्ययोः सर्वसामान्येषु

समास सर्वसामान्य

अव्यय ॰सर्वसामान्यम् ॰सर्वसामान्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria