सुबन्तावली ?सर्वप्रत्यक्ष

Roma

पुमान्एकद्विबहु
प्रथमासर्वप्रत्यक्षः सर्वप्रत्यक्षौ सर्वप्रत्यक्षाः
सम्बोधनम्सर्वप्रत्यक्ष सर्वप्रत्यक्षौ सर्वप्रत्यक्षाः
द्वितीयासर्वप्रत्यक्षम् सर्वप्रत्यक्षौ सर्वप्रत्यक्षान्
तृतीयासर्वप्रत्यक्षेण सर्वप्रत्यक्षाभ्याम् सर्वप्रत्यक्षैः सर्वप्रत्यक्षेभिः
चतुर्थीसर्वप्रत्यक्षाय सर्वप्रत्यक्षाभ्याम् सर्वप्रत्यक्षेभ्यः
पञ्चमीसर्वप्रत्यक्षात् सर्वप्रत्यक्षाभ्याम् सर्वप्रत्यक्षेभ्यः
षष्ठीसर्वप्रत्यक्षस्य सर्वप्रत्यक्षयोः सर्वप्रत्यक्षाणाम्
सप्तमीसर्वप्रत्यक्षे सर्वप्रत्यक्षयोः सर्वप्रत्यक्षेषु

समास सर्वप्रत्यक्ष

अव्यय ॰सर्वप्रत्यक्षम् ॰सर्वप्रत्यक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria