Declension table of ?sarvamūlā

Deva

FeminineSingularDualPlural
Nominativesarvamūlā sarvamūle sarvamūlāḥ
Vocativesarvamūle sarvamūle sarvamūlāḥ
Accusativesarvamūlām sarvamūle sarvamūlāḥ
Instrumentalsarvamūlayā sarvamūlābhyām sarvamūlābhiḥ
Dativesarvamūlāyai sarvamūlābhyām sarvamūlābhyaḥ
Ablativesarvamūlāyāḥ sarvamūlābhyām sarvamūlābhyaḥ
Genitivesarvamūlāyāḥ sarvamūlayoḥ sarvamūlānām
Locativesarvamūlāyām sarvamūlayoḥ sarvamūlāsu

Adverb -sarvamūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria