सुबन्तावली ?सर्वमन्त्रशापविमोचन

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वमन्त्रशापविमोचनम् सर्वमन्त्रशापविमोचने सर्वमन्त्रशापविमोचनानि
सम्बोधनम्सर्वमन्त्रशापविमोचन सर्वमन्त्रशापविमोचने सर्वमन्त्रशापविमोचनानि
द्वितीयासर्वमन्त्रशापविमोचनम् सर्वमन्त्रशापविमोचने सर्वमन्त्रशापविमोचनानि
तृतीयासर्वमन्त्रशापविमोचनेन सर्वमन्त्रशापविमोचनाभ्याम् सर्वमन्त्रशापविमोचनैः
चतुर्थीसर्वमन्त्रशापविमोचनाय सर्वमन्त्रशापविमोचनाभ्याम् सर्वमन्त्रशापविमोचनेभ्यः
पञ्चमीसर्वमन्त्रशापविमोचनात् सर्वमन्त्रशापविमोचनाभ्याम् सर्वमन्त्रशापविमोचनेभ्यः
षष्ठीसर्वमन्त्रशापविमोचनस्य सर्वमन्त्रशापविमोचनयोः सर्वमन्त्रशापविमोचनानाम्
सप्तमीसर्वमन्त्रशापविमोचने सर्वमन्त्रशापविमोचनयोः सर्वमन्त्रशापविमोचनेषु

समास सर्वमन्त्रशापविमोचन

अव्यय ॰सर्वमन्त्रशापविमोचनम् ॰सर्वमन्त्रशापविमोचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria