सुबन्तावली ?सर्वमनोरमा

Roma

स्त्रीएकद्विबहु
प्रथमासर्वमनोरमा सर्वमनोरमे सर्वमनोरमाः
सम्बोधनम्सर्वमनोरमे सर्वमनोरमे सर्वमनोरमाः
द्वितीयासर्वमनोरमाम् सर्वमनोरमे सर्वमनोरमाः
तृतीयासर्वमनोरमया सर्वमनोरमाभ्याम् सर्वमनोरमाभिः
चतुर्थीसर्वमनोरमायै सर्वमनोरमाभ्याम् सर्वमनोरमाभ्यः
पञ्चमीसर्वमनोरमायाः सर्वमनोरमाभ्याम् सर्वमनोरमाभ्यः
षष्ठीसर्वमनोरमायाः सर्वमनोरमयोः सर्वमनोरमाणाम्
सप्तमीसर्वमनोरमायाम् सर्वमनोरमयोः सर्वमनोरमासु

अव्यय ॰सर्वमनोरमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria