सुबन्तावली ?सर्वमलापगत

Roma

पुमान्एकद्विबहु
प्रथमासर्वमलापगतः सर्वमलापगतौ सर्वमलापगताः
सम्बोधनम्सर्वमलापगत सर्वमलापगतौ सर्वमलापगताः
द्वितीयासर्वमलापगतम् सर्वमलापगतौ सर्वमलापगतान्
तृतीयासर्वमलापगतेन सर्वमलापगताभ्याम् सर्वमलापगतैः सर्वमलापगतेभिः
चतुर्थीसर्वमलापगताय सर्वमलापगताभ्याम् सर्वमलापगतेभ्यः
पञ्चमीसर्वमलापगतात् सर्वमलापगताभ्याम् सर्वमलापगतेभ्यः
षष्ठीसर्वमलापगतस्य सर्वमलापगतयोः सर्वमलापगतानाम्
सप्तमीसर्वमलापगते सर्वमलापगतयोः सर्वमलापगतेषु

समास सर्वमलापगत

अव्यय ॰सर्वमलापगतम् ॰सर्वमलापगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria