सुबन्तावली ?सर्वमङ्गलमन्त्रपटल

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वमङ्गलमन्त्रपटलम् सर्वमङ्गलमन्त्रपटले सर्वमङ्गलमन्त्रपटलानि
सम्बोधनम्सर्वमङ्गलमन्त्रपटल सर्वमङ्गलमन्त्रपटले सर्वमङ्गलमन्त्रपटलानि
द्वितीयासर्वमङ्गलमन्त्रपटलम् सर्वमङ्गलमन्त्रपटले सर्वमङ्गलमन्त्रपटलानि
तृतीयासर्वमङ्गलमन्त्रपटलेन सर्वमङ्गलमन्त्रपटलाभ्याम् सर्वमङ्गलमन्त्रपटलैः
चतुर्थीसर्वमङ्गलमन्त्रपटलाय सर्वमङ्गलमन्त्रपटलाभ्याम् सर्वमङ्गलमन्त्रपटलेभ्यः
पञ्चमीसर्वमङ्गलमन्त्रपटलात् सर्वमङ्गलमन्त्रपटलाभ्याम् सर्वमङ्गलमन्त्रपटलेभ्यः
षष्ठीसर्वमङ्गलमन्त्रपटलस्य सर्वमङ्गलमन्त्रपटलयोः सर्वमङ्गलमन्त्रपटलानाम्
सप्तमीसर्वमङ्गलमन्त्रपटले सर्वमङ्गलमन्त्रपटलयोः सर्वमङ्गलमन्त्रपटलेषु

समास सर्वमङ्गलमन्त्रपटल

अव्यय ॰सर्वमङ्गलमन्त्रपटलम् ॰सर्वमङ्गलमन्त्रपटलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria