सुबन्तावली ?सर्वलिङ्गप्रदातृ

Roma

पुमान्एकद्विबहु
प्रथमासर्वलिङ्गप्रदाता सर्वलिङ्गप्रदातारौ सर्वलिङ्गप्रदातारः
सम्बोधनम्सर्वलिङ्गप्रदातः सर्वलिङ्गप्रदातारौ सर्वलिङ्गप्रदातारः
द्वितीयासर्वलिङ्गप्रदातारम् सर्वलिङ्गप्रदातारौ सर्वलिङ्गप्रदातॄन्
तृतीयासर्वलिङ्गप्रदात्रा सर्वलिङ्गप्रदातृभ्याम् सर्वलिङ्गप्रदातृभिः
चतुर्थीसर्वलिङ्गप्रदात्रे सर्वलिङ्गप्रदातृभ्याम् सर्वलिङ्गप्रदातृभ्यः
पञ्चमीसर्वलिङ्गप्रदातुः सर्वलिङ्गप्रदातृभ्याम् सर्वलिङ्गप्रदातृभ्यः
षष्ठीसर्वलिङ्गप्रदातुः सर्वलिङ्गप्रदात्रोः सर्वलिङ्गप्रदातॄणाम्
सप्तमीसर्वलिङ्गप्रदातरि सर्वलिङ्गप्रदात्रोः सर्वलिङ्गप्रदातृषु

समास सर्वलिङ्गप्रदातृ

अव्यय ॰सर्वलिङ्गप्रदातृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria