सुबन्तावली ?सर्वलक्षणलक्षित

Roma

पुमान्एकद्विबहु
प्रथमासर्वलक्षणलक्षितः सर्वलक्षणलक्षितौ सर्वलक्षणलक्षिताः
सम्बोधनम्सर्वलक्षणलक्षित सर्वलक्षणलक्षितौ सर्वलक्षणलक्षिताः
द्वितीयासर्वलक्षणलक्षितम् सर्वलक्षणलक्षितौ सर्वलक्षणलक्षितान्
तृतीयासर्वलक्षणलक्षितेन सर्वलक्षणलक्षिताभ्याम् सर्वलक्षणलक्षितैः सर्वलक्षणलक्षितेभिः
चतुर्थीसर्वलक्षणलक्षिताय सर्वलक्षणलक्षिताभ्याम् सर्वलक्षणलक्षितेभ्यः
पञ्चमीसर्वलक्षणलक्षितात् सर्वलक्षणलक्षिताभ्याम् सर्वलक्षणलक्षितेभ्यः
षष्ठीसर्वलक्षणलक्षितस्य सर्वलक्षणलक्षितयोः सर्वलक्षणलक्षितानाम्
सप्तमीसर्वलक्षणलक्षिते सर्वलक्षणलक्षितयोः सर्वलक्षणलक्षितेषु

समास सर्वलक्षणलक्षित

अव्यय ॰सर्वलक्षणलक्षितम् ॰सर्वलक्षणलक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria