सुबन्तावली ?सर्वज्ञात्ममुनि

Roma

पुमान्एकद्विबहु
प्रथमासर्वज्ञात्ममुनिः सर्वज्ञात्ममुनी सर्वज्ञात्ममुनयः
सम्बोधनम्सर्वज्ञात्ममुने सर्वज्ञात्ममुनी सर्वज्ञात्ममुनयः
द्वितीयासर्वज्ञात्ममुनिम् सर्वज्ञात्ममुनी सर्वज्ञात्ममुनीन्
तृतीयासर्वज्ञात्ममुनिना सर्वज्ञात्ममुनिभ्याम् सर्वज्ञात्ममुनिभिः
चतुर्थीसर्वज्ञात्ममुनये सर्वज्ञात्ममुनिभ्याम् सर्वज्ञात्ममुनिभ्यः
पञ्चमीसर्वज्ञात्ममुनेः सर्वज्ञात्ममुनिभ्याम् सर्वज्ञात्ममुनिभ्यः
षष्ठीसर्वज्ञात्ममुनेः सर्वज्ञात्ममुन्योः सर्वज्ञात्ममुनीनाम्
सप्तमीसर्वज्ञात्ममुनौ सर्वज्ञात्ममुन्योः सर्वज्ञात्ममुनिषु

समास सर्वज्ञात्ममुनि

अव्यय ॰सर्वज्ञात्ममुनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria