सुबन्तावली ?सर्वजट

Roma

पुमान्एकद्विबहु
प्रथमासर्वजटः सर्वजटौ सर्वजटाः
सम्बोधनम्सर्वजट सर्वजटौ सर्वजटाः
द्वितीयासर्वजटम् सर्वजटौ सर्वजटान्
तृतीयासर्वजटेन सर्वजटाभ्याम् सर्वजटैः सर्वजटेभिः
चतुर्थीसर्वजटाय सर्वजटाभ्याम् सर्वजटेभ्यः
पञ्चमीसर्वजटात् सर्वजटाभ्याम् सर्वजटेभ्यः
षष्ठीसर्वजटस्य सर्वजटयोः सर्वजटानाम्
सप्तमीसर्वजटे सर्वजटयोः सर्वजटेषु

समास सर्वजट

अव्यय ॰सर्वजटम् ॰सर्वजटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria