सुबन्तावली ?सर्वगन्धमयी

Roma

स्त्रीएकद्विबहु
प्रथमासर्वगन्धमयी सर्वगन्धमय्यौ सर्वगन्धमय्यः
सम्बोधनम्सर्वगन्धमयि सर्वगन्धमय्यौ सर्वगन्धमय्यः
द्वितीयासर्वगन्धमयीम् सर्वगन्धमय्यौ सर्वगन्धमयीः
तृतीयासर्वगन्धमय्या सर्वगन्धमयीभ्याम् सर्वगन्धमयीभिः
चतुर्थीसर्वगन्धमय्यै सर्वगन्धमयीभ्याम् सर्वगन्धमयीभ्यः
पञ्चमीसर्वगन्धमय्याः सर्वगन्धमयीभ्याम् सर्वगन्धमयीभ्यः
षष्ठीसर्वगन्धमय्याः सर्वगन्धमय्योः सर्वगन्धमयीनाम्
सप्तमीसर्वगन्धमय्याम् सर्वगन्धमय्योः सर्वगन्धमयीषु

समास सर्वगन्धमयि सर्वगन्धमयी

अव्यय ॰सर्वगन्धमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria