सुबन्तावली ?सर्वधर्मसमता

Roma

स्त्रीएकद्विबहु
प्रथमासर्वधर्मसमता सर्वधर्मसमते सर्वधर्मसमताः
सम्बोधनम्सर्वधर्मसमते सर्वधर्मसमते सर्वधर्मसमताः
द्वितीयासर्वधर्मसमताम् सर्वधर्मसमते सर्वधर्मसमताः
तृतीयासर्वधर्मसमतया सर्वधर्मसमताभ्याम् सर्वधर्मसमताभिः
चतुर्थीसर्वधर्मसमतायै सर्वधर्मसमताभ्याम् सर्वधर्मसमताभ्यः
पञ्चमीसर्वधर्मसमतायाः सर्वधर्मसमताभ्याम् सर्वधर्मसमताभ्यः
षष्ठीसर्वधर्मसमतायाः सर्वधर्मसमतयोः सर्वधर्मसमतानाम्
सप्तमीसर्वधर्मसमतायाम् सर्वधर्मसमतयोः सर्वधर्मसमतासु

अव्यय ॰सर्वधर्मसमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria