Declension table of ?sarvadarśanī

Deva

FeminineSingularDualPlural
Nominativesarvadarśanī sarvadarśanyau sarvadarśanyaḥ
Vocativesarvadarśani sarvadarśanyau sarvadarśanyaḥ
Accusativesarvadarśanīm sarvadarśanyau sarvadarśanīḥ
Instrumentalsarvadarśanyā sarvadarśanībhyām sarvadarśanībhiḥ
Dativesarvadarśanyai sarvadarśanībhyām sarvadarśanībhyaḥ
Ablativesarvadarśanyāḥ sarvadarśanībhyām sarvadarśanībhyaḥ
Genitivesarvadarśanyāḥ sarvadarśanyoḥ sarvadarśanīnām
Locativesarvadarśanyām sarvadarśanyoḥ sarvadarśanīṣu

Compound sarvadarśani - sarvadarśanī -

Adverb -sarvadarśani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria