सुबन्तावली ?सर्वभूतस्थित

Roma

पुमान्एकद्विबहु
प्रथमासर्वभूतस्थितः सर्वभूतस्थितौ सर्वभूतस्थिताः
सम्बोधनम्सर्वभूतस्थित सर्वभूतस्थितौ सर्वभूतस्थिताः
द्वितीयासर्वभूतस्थितम् सर्वभूतस्थितौ सर्वभूतस्थितान्
तृतीयासर्वभूतस्थितेन सर्वभूतस्थिताभ्याम् सर्वभूतस्थितैः सर्वभूतस्थितेभिः
चतुर्थीसर्वभूतस्थिताय सर्वभूतस्थिताभ्याम् सर्वभूतस्थितेभ्यः
पञ्चमीसर्वभूतस्थितात् सर्वभूतस्थिताभ्याम् सर्वभूतस्थितेभ्यः
षष्ठीसर्वभूतस्थितस्य सर्वभूतस्थितयोः सर्वभूतस्थितानाम्
सप्तमीसर्वभूतस्थिते सर्वभूतस्थितयोः सर्वभूतस्थितेषु

समास सर्वभूतस्थित

अव्यय ॰सर्वभूतस्थितम् ॰सर्वभूतस्थितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria