Declension table of ?sarvabhogasamanvitā

Deva

FeminineSingularDualPlural
Nominativesarvabhogasamanvitā sarvabhogasamanvite sarvabhogasamanvitāḥ
Vocativesarvabhogasamanvite sarvabhogasamanvite sarvabhogasamanvitāḥ
Accusativesarvabhogasamanvitām sarvabhogasamanvite sarvabhogasamanvitāḥ
Instrumentalsarvabhogasamanvitayā sarvabhogasamanvitābhyām sarvabhogasamanvitābhiḥ
Dativesarvabhogasamanvitāyai sarvabhogasamanvitābhyām sarvabhogasamanvitābhyaḥ
Ablativesarvabhogasamanvitāyāḥ sarvabhogasamanvitābhyām sarvabhogasamanvitābhyaḥ
Genitivesarvabhogasamanvitāyāḥ sarvabhogasamanvitayoḥ sarvabhogasamanvitānām
Locativesarvabhogasamanvitāyām sarvabhogasamanvitayoḥ sarvabhogasamanvitāsu

Adverb -sarvabhogasamanvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria