Declension table of ?sarvānukramaṇikā

Deva

FeminineSingularDualPlural
Nominativesarvānukramaṇikā sarvānukramaṇike sarvānukramaṇikāḥ
Vocativesarvānukramaṇike sarvānukramaṇike sarvānukramaṇikāḥ
Accusativesarvānukramaṇikām sarvānukramaṇike sarvānukramaṇikāḥ
Instrumentalsarvānukramaṇikayā sarvānukramaṇikābhyām sarvānukramaṇikābhiḥ
Dativesarvānukramaṇikāyai sarvānukramaṇikābhyām sarvānukramaṇikābhyaḥ
Ablativesarvānukramaṇikāyāḥ sarvānukramaṇikābhyām sarvānukramaṇikābhyaḥ
Genitivesarvānukramaṇikāyāḥ sarvānukramaṇikayoḥ sarvānukramaṇikānām
Locativesarvānukramaṇikāyām sarvānukramaṇikayoḥ sarvānukramaṇikāsu

Adverb -sarvānukramaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria