सुबन्तावली ?सर्वाकरप्रभाकरवरोपेत

Roma

पुमान्एकद्विबहु
प्रथमासर्वाकरप्रभाकरवरोपेतः सर्वाकरप्रभाकरवरोपेतौ सर्वाकरप्रभाकरवरोपेताः
सम्बोधनम्सर्वाकरप्रभाकरवरोपेत सर्वाकरप्रभाकरवरोपेतौ सर्वाकरप्रभाकरवरोपेताः
द्वितीयासर्वाकरप्रभाकरवरोपेतम् सर्वाकरप्रभाकरवरोपेतौ सर्वाकरप्रभाकरवरोपेतान्
तृतीयासर्वाकरप्रभाकरवरोपेतेन सर्वाकरप्रभाकरवरोपेताभ्याम् सर्वाकरप्रभाकरवरोपेतैः सर्वाकरप्रभाकरवरोपेतेभिः
चतुर्थीसर्वाकरप्रभाकरवरोपेताय सर्वाकरप्रभाकरवरोपेताभ्याम् सर्वाकरप्रभाकरवरोपेतेभ्यः
पञ्चमीसर्वाकरप्रभाकरवरोपेतात् सर्वाकरप्रभाकरवरोपेताभ्याम् सर्वाकरप्रभाकरवरोपेतेभ्यः
षष्ठीसर्वाकरप्रभाकरवरोपेतस्य सर्वाकरप्रभाकरवरोपेतयोः सर्वाकरप्रभाकरवरोपेतानाम्
सप्तमीसर्वाकरप्रभाकरवरोपेते सर्वाकरप्रभाकरवरोपेतयोः सर्वाकरप्रभाकरवरोपेतेषु

समास सर्वाकरप्रभाकरवरोपेत

अव्यय ॰सर्वाकरप्रभाकरवरोपेतम् ॰सर्वाकरप्रभाकरवरोपेतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria