Declension table of ?sarvāṅgī

Deva

FeminineSingularDualPlural
Nominativesarvāṅgī sarvāṅgyau sarvāṅgyaḥ
Vocativesarvāṅgi sarvāṅgyau sarvāṅgyaḥ
Accusativesarvāṅgīm sarvāṅgyau sarvāṅgīḥ
Instrumentalsarvāṅgyā sarvāṅgībhyām sarvāṅgībhiḥ
Dativesarvāṅgyai sarvāṅgībhyām sarvāṅgībhyaḥ
Ablativesarvāṅgyāḥ sarvāṅgībhyām sarvāṅgībhyaḥ
Genitivesarvāṅgyāḥ sarvāṅgyoḥ sarvāṅgīṇām
Locativesarvāṅgyām sarvāṅgyoḥ sarvāṅgīṣu

Compound sarvāṅgi - sarvāṅgī -

Adverb -sarvāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria