Declension table of ?sarvācī

Deva

FeminineSingularDualPlural
Nominativesarvācī sarvācyau sarvācyaḥ
Vocativesarvāci sarvācyau sarvācyaḥ
Accusativesarvācīm sarvācyau sarvācīḥ
Instrumentalsarvācyā sarvācībhyām sarvācībhiḥ
Dativesarvācyai sarvācībhyām sarvācībhyaḥ
Ablativesarvācyāḥ sarvācībhyām sarvācībhyaḥ
Genitivesarvācyāḥ sarvācyoḥ sarvācīnām
Locativesarvācyām sarvācyoḥ sarvācīṣu

Compound sarvāci - sarvācī -

Adverb -sarvāci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria