सुबन्तावली ?सर्पिर्मण्ड

Roma

पुमान्एकद्विबहु
प्रथमासर्पिर्मण्डः सर्पिर्मण्डौ सर्पिर्मण्डाः
सम्बोधनम्सर्पिर्मण्ड सर्पिर्मण्डौ सर्पिर्मण्डाः
द्वितीयासर्पिर्मण्डम् सर्पिर्मण्डौ सर्पिर्मण्डान्
तृतीयासर्पिर्मण्डेन सर्पिर्मण्डाभ्याम् सर्पिर्मण्डैः सर्पिर्मण्डेभिः
चतुर्थीसर्पिर्मण्डाय सर्पिर्मण्डाभ्याम् सर्पिर्मण्डेभ्यः
पञ्चमीसर्पिर्मण्डात् सर्पिर्मण्डाभ्याम् सर्पिर्मण्डेभ्यः
षष्ठीसर्पिर्मण्डस्य सर्पिर्मण्डयोः सर्पिर्मण्डानाम्
सप्तमीसर्पिर्मण्डे सर्पिर्मण्डयोः सर्पिर्मण्डेषु

समास सर्पिर्मण्ड

अव्यय ॰सर्पिर्मण्डम् ॰सर्पिर्मण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria