सुबन्तावली ?सर्पिःसमुद्र

Roma

पुमान्एकद्विबहु
प्रथमासर्पिःसमुद्रः सर्पिःसमुद्रौ सर्पिःसमुद्राः
सम्बोधनम्सर्पिःसमुद्र सर्पिःसमुद्रौ सर्पिःसमुद्राः
द्वितीयासर्पिःसमुद्रम् सर्पिःसमुद्रौ सर्पिःसमुद्रान्
तृतीयासर्पिःसमुद्रेण सर्पिःसमुद्राभ्याम् सर्पिःसमुद्रैः सर्पिःसमुद्रेभिः
चतुर्थीसर्पिःसमुद्राय सर्पिःसमुद्राभ्याम् सर्पिःसमुद्रेभ्यः
पञ्चमीसर्पिःसमुद्रात् सर्पिःसमुद्राभ्याम् सर्पिःसमुद्रेभ्यः
षष्ठीसर्पिःसमुद्रस्य सर्पिःसमुद्रयोः सर्पिःसमुद्राणाम्
सप्तमीसर्पिःसमुद्रे सर्पिःसमुद्रयोः सर्पिःसमुद्रेषु

समास सर्पिःसमुद्र

अव्यय ॰सर्पिःसमुद्रम् ॰सर्पिःसमुद्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria