सुबन्तावली ?सर्जिकाक्षार

Roma

पुमान्एकद्विबहु
प्रथमासर्जिकाक्षारः सर्जिकाक्षारौ सर्जिकाक्षाराः
सम्बोधनम्सर्जिकाक्षार सर्जिकाक्षारौ सर्जिकाक्षाराः
द्वितीयासर्जिकाक्षारम् सर्जिकाक्षारौ सर्जिकाक्षारान्
तृतीयासर्जिकाक्षारेण सर्जिकाक्षाराभ्याम् सर्जिकाक्षारैः सर्जिकाक्षारेभिः
चतुर्थीसर्जिकाक्षाराय सर्जिकाक्षाराभ्याम् सर्जिकाक्षारेभ्यः
पञ्चमीसर्जिकाक्षारात् सर्जिकाक्षाराभ्याम् सर्जिकाक्षारेभ्यः
षष्ठीसर्जिकाक्षारस्य सर्जिकाक्षारयोः सर्जिकाक्षाराणाम्
सप्तमीसर्जिकाक्षारे सर्जिकाक्षारयोः सर्जिकाक्षारेषु

समास सर्जिकाक्षार

अव्यय ॰सर्जिकाक्षारम् ॰सर्जिकाक्षारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria