Declension table of ?sarikā

Deva

FeminineSingularDualPlural
Nominativesarikā sarike sarikāḥ
Vocativesarike sarike sarikāḥ
Accusativesarikām sarike sarikāḥ
Instrumentalsarikayā sarikābhyām sarikābhiḥ
Dativesarikāyai sarikābhyām sarikābhyaḥ
Ablativesarikāyāḥ sarikābhyām sarikābhyaḥ
Genitivesarikāyāḥ sarikayoḥ sarikāṇām
Locativesarikāyām sarikayoḥ sarikāsu

Adverb -sarikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria