Declension table of ?sarbyamāṇa

Deva

NeuterSingularDualPlural
Nominativesarbyamāṇam sarbyamāṇe sarbyamāṇāni
Vocativesarbyamāṇa sarbyamāṇe sarbyamāṇāni
Accusativesarbyamāṇam sarbyamāṇe sarbyamāṇāni
Instrumentalsarbyamāṇena sarbyamāṇābhyām sarbyamāṇaiḥ
Dativesarbyamāṇāya sarbyamāṇābhyām sarbyamāṇebhyaḥ
Ablativesarbyamāṇāt sarbyamāṇābhyām sarbyamāṇebhyaḥ
Genitivesarbyamāṇasya sarbyamāṇayoḥ sarbyamāṇānām
Locativesarbyamāṇe sarbyamāṇayoḥ sarbyamāṇeṣu

Compound sarbyamāṇa -

Adverb -sarbyamāṇam -sarbyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria