Declension table of ?sarbitavya

Deva

MasculineSingularDualPlural
Nominativesarbitavyaḥ sarbitavyau sarbitavyāḥ
Vocativesarbitavya sarbitavyau sarbitavyāḥ
Accusativesarbitavyam sarbitavyau sarbitavyān
Instrumentalsarbitavyena sarbitavyābhyām sarbitavyaiḥ sarbitavyebhiḥ
Dativesarbitavyāya sarbitavyābhyām sarbitavyebhyaḥ
Ablativesarbitavyāt sarbitavyābhyām sarbitavyebhyaḥ
Genitivesarbitavyasya sarbitavyayoḥ sarbitavyānām
Locativesarbitavye sarbitavyayoḥ sarbitavyeṣu

Compound sarbitavya -

Adverb -sarbitavyam -sarbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria