Declension table of ?sarbitavatī

Deva

FeminineSingularDualPlural
Nominativesarbitavatī sarbitavatyau sarbitavatyaḥ
Vocativesarbitavati sarbitavatyau sarbitavatyaḥ
Accusativesarbitavatīm sarbitavatyau sarbitavatīḥ
Instrumentalsarbitavatyā sarbitavatībhyām sarbitavatībhiḥ
Dativesarbitavatyai sarbitavatībhyām sarbitavatībhyaḥ
Ablativesarbitavatyāḥ sarbitavatībhyām sarbitavatībhyaḥ
Genitivesarbitavatyāḥ sarbitavatyoḥ sarbitavatīnām
Locativesarbitavatyām sarbitavatyoḥ sarbitavatīṣu

Compound sarbitavati - sarbitavatī -

Adverb -sarbitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria