Declension table of ?sarbitavat

Deva

NeuterSingularDualPlural
Nominativesarbitavat sarbitavantī sarbitavatī sarbitavanti
Vocativesarbitavat sarbitavantī sarbitavatī sarbitavanti
Accusativesarbitavat sarbitavantī sarbitavatī sarbitavanti
Instrumentalsarbitavatā sarbitavadbhyām sarbitavadbhiḥ
Dativesarbitavate sarbitavadbhyām sarbitavadbhyaḥ
Ablativesarbitavataḥ sarbitavadbhyām sarbitavadbhyaḥ
Genitivesarbitavataḥ sarbitavatoḥ sarbitavatām
Locativesarbitavati sarbitavatoḥ sarbitavatsu

Adverb -sarbitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria