Declension table of ?sarbitā

Deva

FeminineSingularDualPlural
Nominativesarbitā sarbite sarbitāḥ
Vocativesarbite sarbite sarbitāḥ
Accusativesarbitām sarbite sarbitāḥ
Instrumentalsarbitayā sarbitābhyām sarbitābhiḥ
Dativesarbitāyai sarbitābhyām sarbitābhyaḥ
Ablativesarbitāyāḥ sarbitābhyām sarbitābhyaḥ
Genitivesarbitāyāḥ sarbitayoḥ sarbitānām
Locativesarbitāyām sarbitayoḥ sarbitāsu

Adverb -sarbitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria