Declension table of ?sarbiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesarbiṣyamāṇā sarbiṣyamāṇe sarbiṣyamāṇāḥ
Vocativesarbiṣyamāṇe sarbiṣyamāṇe sarbiṣyamāṇāḥ
Accusativesarbiṣyamāṇām sarbiṣyamāṇe sarbiṣyamāṇāḥ
Instrumentalsarbiṣyamāṇayā sarbiṣyamāṇābhyām sarbiṣyamāṇābhiḥ
Dativesarbiṣyamāṇāyai sarbiṣyamāṇābhyām sarbiṣyamāṇābhyaḥ
Ablativesarbiṣyamāṇāyāḥ sarbiṣyamāṇābhyām sarbiṣyamāṇābhyaḥ
Genitivesarbiṣyamāṇāyāḥ sarbiṣyamāṇayoḥ sarbiṣyamāṇānām
Locativesarbiṣyamāṇāyām sarbiṣyamāṇayoḥ sarbiṣyamāṇāsu

Adverb -sarbiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria