Declension table of ?sarbiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesarbiṣyamāṇaḥ sarbiṣyamāṇau sarbiṣyamāṇāḥ
Vocativesarbiṣyamāṇa sarbiṣyamāṇau sarbiṣyamāṇāḥ
Accusativesarbiṣyamāṇam sarbiṣyamāṇau sarbiṣyamāṇān
Instrumentalsarbiṣyamāṇena sarbiṣyamāṇābhyām sarbiṣyamāṇaiḥ sarbiṣyamāṇebhiḥ
Dativesarbiṣyamāṇāya sarbiṣyamāṇābhyām sarbiṣyamāṇebhyaḥ
Ablativesarbiṣyamāṇāt sarbiṣyamāṇābhyām sarbiṣyamāṇebhyaḥ
Genitivesarbiṣyamāṇasya sarbiṣyamāṇayoḥ sarbiṣyamāṇānām
Locativesarbiṣyamāṇe sarbiṣyamāṇayoḥ sarbiṣyamāṇeṣu

Compound sarbiṣyamāṇa -

Adverb -sarbiṣyamāṇam -sarbiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria