Declension table of ?sarbamāṇā

Deva

FeminineSingularDualPlural
Nominativesarbamāṇā sarbamāṇe sarbamāṇāḥ
Vocativesarbamāṇe sarbamāṇe sarbamāṇāḥ
Accusativesarbamāṇām sarbamāṇe sarbamāṇāḥ
Instrumentalsarbamāṇayā sarbamāṇābhyām sarbamāṇābhiḥ
Dativesarbamāṇāyai sarbamāṇābhyām sarbamāṇābhyaḥ
Ablativesarbamāṇāyāḥ sarbamāṇābhyām sarbamāṇābhyaḥ
Genitivesarbamāṇāyāḥ sarbamāṇayoḥ sarbamāṇānām
Locativesarbamāṇāyām sarbamāṇayoḥ sarbamāṇāsu

Adverb -sarbamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria