Declension table of ?sarbamāṇa

Deva

NeuterSingularDualPlural
Nominativesarbamāṇam sarbamāṇe sarbamāṇāni
Vocativesarbamāṇa sarbamāṇe sarbamāṇāni
Accusativesarbamāṇam sarbamāṇe sarbamāṇāni
Instrumentalsarbamāṇena sarbamāṇābhyām sarbamāṇaiḥ
Dativesarbamāṇāya sarbamāṇābhyām sarbamāṇebhyaḥ
Ablativesarbamāṇāt sarbamāṇābhyām sarbamāṇebhyaḥ
Genitivesarbamāṇasya sarbamāṇayoḥ sarbamāṇānām
Locativesarbamāṇe sarbamāṇayoḥ sarbamāṇeṣu

Compound sarbamāṇa -

Adverb -sarbamāṇam -sarbamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria